अथ विश्वकर्मोपनिषद्
ज्योतिर्मयं शान्तमयं प्रदीप्तं, विश्वात्मकं विश्वजितन्निरीशं ।
अद्यंत शून्यं सकलैक नाथं, श्री विश्वकर्माणमहं नमामि ॥
ॐ विश्वकर्मा दिशां पतिः सनः पशून्यातु सोऽस्मान्यातु तस्मै नमः ।
प्रजापतिकद्रो वरुणोग्रिर्दिशांपतिः सनः पशून्यातु सोऽस्मान्यातु तस्मै नमः॥
अथ पुरुषोह वै विश्वकर्मणो कामयत प्रजासृजेयेति।
विश्वकर्मणः प्राणो जायते मनः सर्वेन्द्रियाणि च ।
खंवायुजर्योतिरायः पृथिवी विश्वस्य धारिणी॥
विश्वकर्मणो ब्रह्मा जायते । विश्वकर्मणो रुद्रो जायते।
विश्वकर्मणो नारायणो जायते। विश्वकर्मणः प्रजापतयः प्रजायन्ते।
विश्वकर्मणो द्वादशादित्या रुद्रा वसवः सर्वे देवताः
सर्वे ऋषयः सर्वाणि छन्दांसि सर्वाणि भूतानि वा समुत्पद्यन्ते ।
विश्वकर्मणि प्रवर्धते । विश्वकर्मणि प्रलीयन्ते।
ॐ अथ नित्यो देवो एको विश्वकर्मा ।
यो देवानां नामधारी एक एव विश्वकर्मा ।
विराट विश्वकर्मा । स्वराट विश्वकर्मा । सम्राट विश्वकर्मा।
अथ रुद्रो विश्वकर्मा । ब्रह्मा विश्वकर्मा। शिवश्च विश्वकर्मा।
विष्णुश्च विश्वकर्मा। शक्रश्च विश्वकर्मा। द्यावापृथिव्यो च विश्वकर्मा।
कालश्च विश्वकर्मा । दिशश्च विश्वकर्मा । दिक्रश्च विश्वकर्मा ।
अग्निश्च विश्वकर्मा । ऊधर्वश्च विश्वकर्मा। अधश्च विश्वकर्मा।
अवांतटश्च विश्वकर्मा। अंतर्बहिश्च विश्वकर्मा। विश्वकर्मणो निराकृतिः।
विश्वकर्मण एवेदं सर्व, यत् भूतं यच्च भव्यं ।
निष्कलंको निरंजनो, निर्विल्पो निराख्यातः॥
शुद्धाद्वैतैको विश्वकर्मा, न द्वितीयोऽस्ति कश्चित् ।
य एवम् वेद स, विश्वकर्मारऽभवति ॥
ॐ इत्यग्रे व्याहरेत् । नमेति पश्चात्। विश्वकर्मणेः इति उपरिष्ठात्।
ॐ इत्येकाक्षरं नम इति । अक्षरे विश्वकर्मण इति पंचाक्षराणि ॥ॐ॥
विश्वकर्मण इति षडक्षराणि ।
ॐ नमो विश्वकर्मण इत्यष्टाक्षरं पदं ध्यायेति ।
अन प्रब्रवस्सर्व आयुरोत। विंदते प्राजापत्यं रायस्पोखं गौपत्यं ।।
ततो अमृततत्त्वमश्नुते । इति एवं वेद ।

प्रत्यगानंद ब्रह्म पुरुषं प्रणव स्वरूपम् ।
अकार, उकारो, मकार इति ।
तानेकधारममरत्तदेतद्गोमिति ।
यमुवत्वा मुच्यते योगी जन्म संसार बंधनात् ॥
ॐ नमो विश्वकर्मण इति ममोपासकः सायुज्ये गमिष्यति ।
तदिदं परं पुण्डरीकं विज्ञान धनम् ।
तस्मात् तदिदावन्मात्रं ब्रह्मण्यो विश्वकर्मोम् ।
सर्वभूतस्थमेकं विश्वकर्माण कारणरूपं मकार परविश्वब्रह्मोम्।
पदं विष्टावाख्यामिति तेऽपि विश्वकर्मव्योपनिषदम्।
यो हवै विश्वकर्मणयोपनिषद्मधीते ।
सर्वेभ्यो पापेभ्यो विमुक्तो भवति।
स सर्वेभ्यः विमुक्तः सर्वान्कामानवाप्नोति ।
ब्रह्मत्वं च गच्छति । इत्युपनिषत् ॥
ॐ शान्तिः शान्तिः शान्तिः:
॥जय श्री विश्वकर्मा देव की जय ॥